Dhvanimarmaprakāśah̤

Front Cover
Oriyaṇṭala Buka Seṇṭara, 1998 - Dhvani (Poetics) - 120 pages
On the theory of Dhvani (sound) in Sanskrit poetry.

From inside the book

Contents

Section 1
5
Section 2
9
Section 3
16

29 other sections not shown

Common terms and phrases

अतः अत एव अतो अत्र हि अनेन अन्यथा अपितु अयं अर्थात् आसीत् इति इत्थं इत्यत्र ई० ईसवीयसंवत्सरस्य उक्तञ्च एवं काव्यस्य काव्ये किं किन्तु कुन्तकेन कृतः कृता केवलं खलु ग्रन्थः चौखम्बासंस्करणम् जायते ज्ञायते तः तत् तत्र तत्रैव तथा तथापि तथैव तदा तद्यथा तन्मते तर्हि तस्य ते तेन तेनोक्तं यत् तेषां दिल्ली दृश्यते ध्वनिः ध्वनिरिति ध्वनिलक्षणे ध्वनिवादिनां ध्वनिसिद्धान्तः न तु नहि नास्ति निष्पद्यते पदे परं पुनः पूर्वं प्रति प्रतिपादितम् प्रतीतिः प्रतीयते प्रतीयमानार्थस्य प्रथमं प्राधान्यं प्रायः फलतः भजते भट्टनायकः भट्टनायकस्य भट्टनायकेन भवति भवन्ति भावकत्वव्यापारेण महिमभट्टस्य महिमभट्टेन मुकुलभट्टस्य मुकुलभट्टेन यः यतो हि यत् यत्र यथा यदा यदि यद् यद्यपि यस्य या यावत् ये येन यो रस रसस्य लक्षणा लक्षणायाः लोचने वक्तुं वक्रोक्तेः वर्तते वस्तुतः वा वाक्यं वाच्यस्य वाच्यार्थः वाच्यार्थस्य विदुषां विशेषणं वृ० व्यङ्ग्यार्थस्य व्यापारः शक्यते शब्दः शब्दस्य शब्दार्थयोः शब्दार्थौ शब्दो शुद्धा स च सति सन्ति सम्भवति सर्वथा सर्वेऽपि संस्कृत सह सा सिद्धान्तः स्थायी स्यात् स्वरूपं हेतुना

Bibliographic information