Ajantaliṅgatrayasya Tattvabodhinī-Laghuśabdenduśekharayoḥ tulanātmakamadhyayanam

Front Cover
Jagadīśa Saṃskr̥ta Pustakālaya, 2005 - Sanskrit language - 104 pages
Comparative study of rules of gender in Sanskrit grammar based on Laghuśabdenduśekhara of Nāgeśabhatṭạ and Tattvabodhinī of Jñānendrasarasvatī, commentaries on Siddhāntakaumudī of Bhatṭọjīdiksịta.

From inside the book

Contents

Section 1
1
Section 2
99
Section 3
123

2 other sections not shown

Common terms and phrases

अतः अत आह अत एव अतो अत्र अथ अन्यथा अर्थात् अस्य आमि इति च इति वाच्यम् इति सूत्रार्थः इति सूत्रे भाष्ये इत्यतः इत्यत्र इत्यनुवर्तते इत्यनेन इत्यर्थः इत्यस्य इत्यादौ इत्येव इदं इह एतेन एवं एवञ्च एवेति कथं किं किञ्च किन्तु किम् कृते क्विपि गृह्यते ग्रहणं ग्रहणम् ग्रहणात् च इति चानुवर्तते चेति चेन्न जसि ततः ततश्च तत्र तथा च तथापि तथाहि तदा तदाह तन्न तर्हि तस्य ति तु न तेन दीर्घः द्वन्द्वे न च न तु न दोषः न भवति न स्यात् ननु नामि नास्ति निषेधो नेति पक्षे परं परस्य परिभाषया परे पाणिनेः पूर्वं प्रकृते प्रति प्रत्यये प्रवर्तते प्राप्नोति बहुव्रीहौ बोध्यम् भवत्येव भावः मा मूले यः यत्तु यत्र यथा यदि यद्यपि यस्य या यू यो लुक् लुमताङ्गस्य लोप लोपो वर्तते वस्तुतस्तु वा विभक्तौ विभाषा विशेषणम् शङ्क्यम् शी शेखरे संगच्छते संज्ञा सति समासे समुदायस्य सम्बुद्धौ सर्वनामस्थाने सर्वनाम्नः सा सिद्धे सिध्यति सु सुपि च स्त्रियां स्पष्टम् स्यादिति वाच्यम् स्यादिति सूत्रार्थः हि हे ह्रस्वो

Bibliographic information