Nāgeśabhaṭṭasya maulika-vicārāḥ

Front Cover
Nārāyaṇa Prakāśana, 2006 - Sanskrit language - 88 pages
Contribution of Nāgeśabhatṭạ, fl. 1670-1750 to Sanskrit grammar; a study.

From inside the book

Contents

प्रथमोऽध्यायः 115
1
द्वितीयोऽध्यायः 1637
16
तृतीयोऽध्यायः 3857
38
Copyright

2 other sections not shown

Common terms and phrases

अइउण् अचः अच् अतः अत एव अतएव अतो अत्र अन्यथा अपि अर्थात् अस्य आदिरन्त्येन आसीत् इति चेन्न इति वाच्यम् इति सूत्रे इत्यत्र इत्यनेन इत्यस्य इत्यादौ इव एतस्य एतेन एवं एवं हि एवन्च एवमेव कथं कर्तव्ये कालो किं किन्च किन्तु कृतम् कृते क्रमेण क्रियते ग्रहणं तच्च तत्र तत्रैव तथा च तथापि तथाहि तथैव तदा तदुक्तं तन्न तर्हि तस्य ति तु न ते तेन तेषां दिक् दोष न च न चैवमपि न तु न दोषः न स्यात् ननु नागेश नागेशभट्टस्य नाज्झलौ नाम नास्ति निरूपयिष्यामः पक्षे पतन्जलिः पदं परन्तु परिभाषा पा पा.सू पाणिनि पाणिनेः पूर्वं पूर्वस्य पृ प्रकृते प्रवर्तते प्रवृत्तिः प्रवृत्तौ बोध्यम् भवति भावः भाष्ये मानाऽभावात् यत् यत्तु यत्र यथा यदि यद्यपि यद्वा यस्य येन ल.शे वक्तुं वर्तते वस्तुतस्तु वा विद्यते विना व्याकरणं व्याकरणस्य व्याख्यानं शक्यते शे शेखरकार संज्ञा सति सत्वेन सर्वत्र सह सिद्धे सू सूत्रस्य स्थानिवद्भावेन स्थाने स्यात् हलादिः हल् हि हे

Bibliographic information