तन्त्रप्रदीपः

Front Cover
Kendrīya-Saṃskr̥ta-Vidyāpīṭham, 1991 - Sanskrit language - 322 pages
Supercommentary on the Nyāsa commentary by Jayāditya, active 7th century, on the Kāśikā, commentary by Vāmana, active 7th century, on the Aṣṭādhyāyī of Pāṇini, ancient aphoristic work of Sanskrit grammar.

From inside the book

Contents

Section 1
97
Section 2
172
Section 3
173
Copyright

1 other sections not shown

Common terms and phrases

अत्र अथ अन्यथा इति किम् इति न इति वर्तते इत्यत इत्यत्र इत्यनेन इत्यर्थः इत्यस्य इत्यादि इत्यादिना इत्याह इत्येव इह उच्यते उपपदे एव कथं कर्त्तव्यम् कस्मान्न कां कारके काले किं किमर्थं कृते क्त्वा क्रियते गम्यते गुणो गृह्यते ग्रहणं ग्रहणम् घञ् चेति ततः ततश्च ततो तत् तत्पुरुषश्च समासो भवति तत्र तथा हि तथापि तदा तन्त्रप्रदीपः तस्मात् तस्य तहि ते तेन तेषां दर्शयति दृश्यते दोषः द्वितीया न च न तु न भवति न स्यात् न हि ननु च नाम नास्ति निपात्यते नैतदस्ति न्यासः पक्षे पुनः पूर्व प्रति प्रतिषेधो प्रत्ययो भवति प्राप्ते प्राप्नोति बहुलम् भवतः भवतीति भवन्ति भवान् भवितव्यम् भविष्यति भविष्यतीति भावः भावे मन्यते मा मा भूत् मा भूदिति यः यत् यत्र यथा यथा स्यात् यदा यदि यस्य युक्ता ये येन यो लभ्यते लिङ् लुक् वक्ष्यति वर्त्तते वा विज्ञायते विधीयते विभाषा विषये श्रत्र श्रथ श्राह स च संख्या संज्ञा संज्ञायाम् सति समस्यते समासः समासे सम्भवति सह सा सिद्धे सिध्यति सूत्रे स्यादिति

Bibliographic information